Thursday, December 13, 2018

Cleansing Oneself of Sins through Japa......तत्वशोधनं

One of the foremost questions that arises in a seeker's mind is...
Is it possible to wipe out one's sins ??
Or for that matter
Is it possible to wipe out sins of one's Past Karma ???

YES..... most of it
but not 
Praarabhda  प्रारब्ध Karma 
cause for one's present birth
which may be wiped off 
ONLY through the blessings of
Lord Siva


Kindly note ..... whenever a Japa/Yagna is performed..... a portion of Punya accrues to Prajapati Brahma,
.... a portion to Indra .... and the remaining part to the seeker provided Samarpanam is done as
per Shashtras ELSE this too may accrue to Indra....

देहं may be equated with Element
for the purposes of this discussion

स्थूल  देहं ... associated with Soul आत्मा
 dirt of sins sticks to Atma making it impure
and may be cleansed through
Mantra Diksha from a guru
who has obtained Mantra Siddhi
OR through repeated recitation of the Mantra
which may run into lakhs or even crores.
depending on one's spiritual advancement
spread over several births

सूक्ष्म  देहं ... associated with Inner Soul अन्तर आत्मा
effects of Maya make it impure
and may be cleansed through Knowledge विद्या

कारण  देहं ... cause for this birth
on account of good as well as evil deeds
balance of Karma प्रारब्ध 
may be cleansed 
ONLY through the Blessings of Lord Siva

अभिमान  देहं ... ego/pride due to
knowledge, speech, looks/appearance
and natural causes
may be cleansed 
 through knowledge  ज्ञाना of the  
परब्रह्म 

----------------------------------------------------------
तत्वशोधनं


ॐ ऐं ह्रीं श्रीं
कएईलह्रीं
(1st part of Panchadasakshari)
आत्मतत्वेन आणवमल शोधनार्थं 
स्थूलदेहं परिशोधयामि जुहोमि स्वाहा |
आत्मा मे शुध्यन्तां  
ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा||

ॐ ऐं ह्रीं श्रीं
हसकहलह्रीं
(2nd part of Panchadasakshari) 
विद्यातत्वेन मायिकमल शोधनार्थं 
सूक्ष्मदेहं परिशोधयामि जुहोमि स्वाहा |
अन्तरात्मा  मे शुध्यन्तां  
ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा||

ॐ ऐं ह्रीं श्रीं 
सकलह्रीं
(3rd part of Panchadasakshari) 
शिवतत्वेन कार्मिकमल शोधनार्थं 
कारणदेहं परिशोधयामि जुहोमि स्वाहा |
परमात्मा मे शुध्यन्तां  
ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा||

ॐ ऐं ह्रीं श्रीं - मूलं | 
प्रक्रित्यहङ्कार - बुद्धिमन - स्त्वाक् - चक्षु - श्रोत्र - जिव्हाघ्राण - वाक्पाणि -
पाद - पायूपस्थ - शब्दस्पर्श -रूपरसगन्धाकाश - वायु - वन्हि - सलिल - भूमि , 
मायाकलाSविद्या - राग - काल - नियति - पुरुष,  
शिवशक्ति - सदाशिवेश्वर शुद्धविद्यात्मना
अं + क्षं (अं आं इं ईं उं ऊं ..... क्षं)
मूलं - सर्वतत्वेन  सर्वदेहं सर्वदेहाभिमनिनं 
जीवात्मानं परिशोधयामि जुहोमि स्वाहा |
ज्ञानात्मा मे शुध्यन्तां  
ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा||

                                            |             |       |                                        
आर्द्रं ज्वलति ज्योतिरहमस्मि | 
_          _             _          

           |                |
     ज्योतिर्ज्वलति ब्रह्माहमस्मि |
_          _     _

     |     |            |    
 योऽहमस्मि  ब्रह्माहमस्मि | 
_        _ 
   |                   |         
अहमस्मि ब्रह्माहमस्मि || 
_       _        _                 
                     |               "
अहमेवाहं  मां  जुहोमि स्वाहा ||
_    _                        _            


इति चिदग्नौ  होम बुद्धया जुहुयात् ||

LIGHT that is burning the BRIGHTEST ...... 
स्वाधिष्ठान चैतन्य-रूपी
(light burning @ Swadhisthana ......BRAHMA) is me. 
I am that brightest light BRAHMA.
I am Brahma
As Brahma, I offer myself at the altar
चिदग्नि होम (Yagna in my mind).
Let this purification be performed well.

----------------------------------------------------------
विशेषार्घ्यं needs to be performed prior to तत्वशोधनं
will follow in subsequent posts
*****

Saturday, November 24, 2018

Guru Paduka Mantra..... श्रीविद्या गुरु पादुका मंत्र :

श्रीविद्या गुरु पादुका मंत्र :
ऋषि : दक्षिणामूर्ति , छंद :  पंक्ती ,  देवता : श्रीविद्या-गुरुपादुका 

ॐ ऐं ह्रीं श्रीं
ऐं क्लीं सौ : 
हंस : शिव : सोहं
ह्स्ख्फ्रें   हसक्षमलवरयूम्
half H - pronounced SFRAME                                       
ह् स्सौ :  सहक्षमलवरयीं
half H - silent                                                 
ह् स्सौ : हंस : शिव : सोहं 
स्वरूपनिरुपणहेतवे 
श्री गुरुवे नमः । 
(अमुका) नन्दनाथ श्रीपादुकाम् पूजयामि नमः || 



ॐ ऐं ह्रीं श्रीं
ऐं क्लीं सौ :
सोहं  हंस : शिव :
ह्स्ख्फ्रें हसक्षमलवरयूम्

ह् स्सौ : सहक्षमलवरयीं
ह् स्सौ :सोहं हंस : शिव: 
स्वच्छ प्रकाश -विमर्श -हेतवे
श्री परम गुरुवे नमः ।। 

(अमुका) नन्दनाथ श्रीपादुकाम् पूजयामि नमः ||


ॐ ऐं ह्रीं श्रीं
ऐं क्लीं सौ :
हंस : शिव : सोहं हंस :
ह्स्ख्फ्रें हसक्षमलवरयूम्
half H - pronounced SFRAME                                       
ह् स्सौ : सहक्षमलवरयीं  
half H - silent                                                
ह् स्सौ : हंस : शिव : सोहं हंस :
स्वात्मराम -पंजर -विलीनतेजसे 
श्री परमेष्टि गुरुवे नमः ।।। 
(अमुका) नन्दनाथ श्रीपादुकाम् पूजयामि नमः ||


Wednesday, November 21, 2018

Mantra Deeksha दीक्षा

Those wishing to obtain Mantra Deeksha, 
especially Sri Vidya
would be well advised to read books on 
Shiva & Shakti by Sir John Woodroffe 
wherein the writer has detailed the 
qualifications of both Guru as well as Shishya. 
Please note Sri Vidya Upasana without Mantra Deeksha will be a futile exercise.
Acid test for a Guru ...... in whose presence, 
a potential Shishya would experience 
tears of joy ... tears which are soothing to the eyes.... 
cool in nature... 
and is willing to accept whatever the Guru says without question. 
Guru, on his part, should be without any physical deformity 
and experienced the Divine firsthand... 
in short a Mantra Siddha.... 
and be in a position to bestow knowledge. 
Guru with Parampara (3 layers.... Guru-Parama Guru-Parameshti Guru) 
is essential for NavaVarana Pooja ....


Based on Commentary भाष्यम् on 
Parasurama Kalpa Sutram
परशुराम कल्प सूत्रं 
by 
Umanandanaathar 
disciple of
Bhaskarayar
renowned for his भाष्यम् on 
Sri Lalitha Sahasranamam


in his book 
नित्योत्सवम् 
Nityotsavam (1775 AD)

दीक्षा 

दीक्षाकालः || 
मुमुक्षूणां  सदा  कालः   स्त्रीणां  कालस्तु सर्वदा ||  
सर्वे  वारा  ग्रहाः  नक्षत्राणि  च  राशयः ||
यस्मिन्नहनि  सन्तुष्टो  गुरुः  सर्वे  शुभावहाः ||


All days and times are GOOD for the seekers and women 
On the day Guru is happy (pleased).....it is Deeksha Kaal 
an appropriate time when all planets, stars,signs turn favourable. 
Sivaratri, Navaratri, period of Eclipse, punya kaalam of Uttarayan/Dakshinayana are good for all.

गुरुवरणम् ||
शुक्लांबरधरं +  शान्तये || 
प्राणा यम्य ||
ममोपात्त समस्त-दुरितक्षय-द्वारा श्रीपरमेश्वर प्रीत्यर्थं 
श्रेयस्कामोSहं अमुक विद्या ग्रहणार्थम्  
अमुक गुरोः  दीक्षां ग्रहीष्यामि || 
इति संकल्पः ||
सोपहारो गुरुमुपसृत्य दण्डवत्त्प्रणम्य ||


अमुक गोत्रो अमुक शाखाध्यायि अमुक शर्मा (वर्मादिः) 
अहं चतुर्विध - पुरुषार्थ सिध्यर्थं 
स्वेष्ट मनु गृहणाय  
अमुक गोत्रं अमुक शाखाध्ययिनं अमुक शर्माणं (अमुकानन्दनाथं) त्वां गुरुत्वेन वृणे ||
  स च वृतोSस्मि इत्युक्त्वा गणपत्यादि मूल मन्त्रानुच्चारयन् 
सामान्याध्योर्दक-बिन्दुभिः शिष्यं अवोक्ष्य त्रैपुरं तन्त्र सिद्धान्तं श्रावयेत् ||


शब्दाः वर्णात्मका नित्याश्च | 
मन्त्राणां अनन्यादृश सामर्थ्यम् | 
स्वगुरु-परंपरोपदेशैकगम्य-धर्मरूपेण संप्रदायेन गुरुशास्त्र -देवतासु विश्वासेन च  सर्वाः सिद्धयः |
गुरु मन्त्र देवतात्मनां श्री गुरुक्तपथेन ऐक्यविभावनात् मनः-पवनयोः एकयत्ननिरोद्धब्यत्व-ज्ञानाच्च  प्रत्यागात्मवेदनम् | 
भावना दाढर्यात्  निग्रहानुग्रह -सामर्थ्य -लाभः ||


उपासक धर्माः 
दर्शनान्तराणा - मनिन्दनम् | 
स्वैकोप - भोगबुद्धया धनार्द्यनार्जनम् | 
वृत्तिभिः वेद्यं सर्वं हविः | 
इन्द्रियाण्येव स्त्रचः ||

शाम्भवी दीक्षा | 
शिष्यस्य शिरसि कामेश्वरी -कमेश्वर्योः चरनयासं भावयित्वा 
तदमृतक्षरणेन  तस्य  बाह्याभ्यन्तरं च मलं दूरिकुर्यात् | 
एषा चरणविन्यास - रूपा शाम्भवी दीक्षा |


शाक्ती  दीक्षा ||  
शिष्यस्य मूलाधारां आ च ब्रह्मरन्ध्रं प्रज्वलन्तीं ज्वलदनल - निभां 
परचिद्रूपां  प्रकाशलहरीं ध्यात्वा  
तत् किरणैः तस्य पापपाशान् दहेत् | 
इयं शक्ति प्रवेशन - रूपा शाक्ती  दीक्षा |

मान्त्री दीक्षा ||  
सुप्रसन्नं शिष्यं पार्श्वे निवेश्य 
तदन्गेषु अकारादि - क्षकारान्तैक मातृकान्यासं विधाय 
तस्य दक्षिणकर्णे 
श्रीविद्या-गुरुपादुका-मन्त्रमुपदिश्य बालामुपदिशेत् ||

द्वयक्षरं tत्रय्क्षरं चतुरक्षरं वा  आनन्दनाथ - शब्दान्तं तस्य नाम कृत्वा ||

सच्चिदानन्दात्मकं  प्रत्यगभिन्नं ब्रह्मैव त्वमसीति शिष्याय आत्मतत्वमुपदिश्य 
तदङ्गं परिमृज्य परिरंभ्य 
तं मूर्ध्न्युपाघ्राय स्वमिव शिष्यमपि परचिद्रूपं कुर्यात् ||

तस्मात् विदित-वेदितव्य-रहस्य-ज्ञाताSशेषमन्त्राधिकारी भवेत् | 
एवं दीक्षात्रयं निर्वर्त्य पश्चात् 
इष्टमन्त्रं दद्यात् ||

अस्यां च दीक्षायां त्रैवर्णिकस्य अधिकारः |  
स्त्रीणां वाग्दीक्षैव विहिता नान्येति |
women should be given only Mantropadesham
वाग्दीक्षा मन्त्रोपदेशः ||


Sounds produced by letters are permanent in nature. 
Mantras have a potency of their own. 
Guru Parampara in the form of Dharma & Sampradaya (tradition), 
Guru's Blessings, 
profound faith in the Deity and Shastras 
help one attain Mantra Siddhi. 

Guru-Mantra-Deity
During the course of Mantra Deeksha, 
it is the Deity who speaks to the Shishya (through Guru)
power (mantra shakti) residing within Guru is transferred to Shishya
thereby cleansing the dirt (sins) sticking to Shishya's atma (soul). 
Shishya can experience the transformation taking place. 
Experience may vary depending on the spiritual stage of Guru as well as Shishya
It is for this reason Guru-Parampara assumes great importance.


Deity of a Mantra resides in the Mantra itself with inherent powers 
never trivialize it as a group of letters.
when Mantra is chanted, Deity manifests in sound form

Check it out by doing Manasika Japa of your Ishta Mantra
and meditate on the space between your eyebrows.
Sit facing East or North
in Padmasana or any comfortable position
An image of the Deity will start forming
Regular Practice and perseverance will result in perfection


गुरुवे  शरणम् 







Monday, September 10, 2018

Pithru Tarpana Vidhi ....पितृतर्पण विधि

पितृतर्पण विधि 

आचम्य
अच्युताय नमः । अनन्ताय नमः । गोविन्दाय नमः । 
केशवा  । नारायणा । माधवा  । गोविन्दा  । विष्णु । मधुसूदना  । 
त्रिविक्रमा  । वामना  । श्रीधरा  । ऋषिकेशा  । पद्मनाभा  । दामोदरा  ||

गणपति-ध्यानम् 
शुक्लां बरधरं विष्णुं शशिवर्णं चतुर्भुजं । प्रसन्नवदनं ध्यायेत सर्वविघ्नोप शान्तये ।।

प्राणायम्य 
ॐ भू:।  ॐ भुव: ।  ॐ सुव:।  ॐ मह:। ॐ जन:।  ॐ तप:। ॐ सत्यं । 
ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो न: प्रचोदयात् |
ॐ आपोज्योतिरसोमृतं ब्रह्म भूर्भुवस्वरोम् ||

संकल्पं 
ममोपात्त-समस्त दुरित-क्षय-द्वारा   श्री परमेश्वर-प्रीत्यर्थं,
अपवित्रः पवित्रो वा सर्वावस्थां गतोSपि वा |
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तर: शुचिः ||
मानसं वाचिकं पापं कर्मणा समुपार्जितम् |
श्रीराम स्मरणेनैव  व्यपोहति न संशयः ||
श्री राम राम राम ||
तिथिर्विष्णुस्तथा वारो नक्षत्रं विष्णुरेव च |
योगश्च करणं चैव सर्वं विष्णुमयं जगत् ||
श्री गोविन्द गोविन्द गोविन्द  ||

अद्य श्रीभगवतः 
महापुरुषस्य 
विष्णोराज्ञया 
प्रवर्तमानस्य आद्यब्रह्मणः  द्वितीयपरार्धे , श्वेतवराहकल्पे
वैवस्वतमन्वन्तरे, 
अष्टाविन्शतितमे 
कलियुगे प्रथमे पादे 
जम्बुद्वीपे, भारतवर्षे भरतखण्डे
--- मेरोर्दक्षिणे पार्श्वे शकाब्दे 
अस्मिन् वर्तमाने व्यावहारिके, 
प्रभवादि षष्टिसंवत्सराणां मध्ये
(अमुक Name ) संवत्सरे ...   
उत्तरायने OR /दक्षिणायने 
 ..... (season) ऋतौ
(solar  month) .... मासे 
(lunar half : Bright शुक्ल ...Dark कृष्ण ) पक्षे
 ......(tithi ) पुण्यतिथौ  ||


(प्राचिनावीती)
वसुरुद्रादित्य-स्वरूपाणाम 
पितृ-पितामह-प्रपितामहानां 
मातृ-पितामही-प्रपितामहीनां,
सपत्नीक-मातामह-मातुः-प्रपितामहीनां 
उभयवंश-पितृणां 
अक्षय्य-तृप्यर्थं 
अमावस्या (tithi) पुण्यकाले
तिलतर्पणं करिष्ये ||
उपवीती - अप उपस्पृश्य - प्रचीनावीती। ...
(दक्षिणाग्रम कूर्च निधाय )
आवाहनम् ||  
आयात पितरः गंभिरैः पतिभिः पूर्व्यैः | 
प्रजामस्मभ्यं ददतो रयिं च दीर्घायुत्व च शतशारदं च | 
अस्मिन् कूर्चे वर्गद्वय-पितृन् आवाहयामि ||
आसनम् |  
सकृदाच्छिन्नं वर्हिरूर्णामृदु |  
स्योनं पितृभ्यस्त्वाभराम्यहम् |
अस्मिन्थसीदन्तु मे पितरः सोम्याः |  
पितामहाः प्रपितामहाश्चानुगैस्सह ||
वर्गद्वय पितृणांमिदमासनम् | 
सकलाराधनैः स्वर्चितम् ||

तर्पणम् |
पितृवर्गः ||
उदीरता-मवर उन्मध्यमा पितरस्सोम्यासः | 
असुं य ईयु-रवृका योऽवन्तु पितरो हवेषु ||

(Gotra name कौशिक) गोत्रान् श्री (Father's'Name कृष्ण) शर्मणः   
वसुरूपान् पितृन् स्वधा नमस्तर्पयामि ||
अन्गिरसो नः पितरो न वग्वा अथर्वाणो भृगवः सोम्यासः | 
तेषाम् वयं सुमतौ यज्ञियनामपि भद्रे सौमनसे स्याम ||

(Gotra name कौशिक) गोत्रान् श्री (Father's'Name कृष्ण) शर्मणः   
वसुरूपान् पितृन् स्वधा नमस्तर्पयामि |||
आयन्तु नः पितरस्सोम्यासोSग्निश्वाताः पथिभिर्देवयानैः | 
अस्मिन् यज्ञे स्वधया मदन्त्वधिब्रुवन्तु ते अवन्त्वस्मान् ||

(Gotra name कौशिक) गोत्रान् श्री (Father's'Name कृष्ण) शर्मणः   
वसुरूपान् पितृन् स्वधा नमस्तर्पयामि ||

 ऊर्जं वहन्ती-रमृतं घृतं पयः कीलालं परिस्त्रुतं स्वधास्थ् तर्पयत् मे पितृन् ||
तृप्यत,तृप्यत,तृप्यत ||

(Gotra name कौशिक) गोत्रान् श्री (GrandFather's Name नारायण ) शर्मणः   
रुद्ररूपान् पितामहान्  स्वधा नमस्तर्पयामि ||
पितृभ्यः स्वधाविभ्यः स्वधा नमः |
पितामहेभ्यः स्वधाविभ्यःस्वधा नमः |
प्रपितामहेभ्यः स्वधाविभ्यःस्वधा नमः |

(Gotra name कौशिक) गोत्रान् श्री (GrandFather's Name नारायण ) शर्मणः   
रुद्ररूपान् पितामहान्  स्वधा नमस्तर्पयामि ||

ये चेह पितरो ये च नेह यां श्च विद्मयां उ च न प्रविद्म |
अग्ने तान् वेत्थ यदि ते जातवेदस्तया प्रतं स्वधया मदन्ति ||

(Gotra name कौशिक) गोत्रान् श्री (GrandFather's Name नारायण ) शर्मणः   
रुद्ररूपान् पितामहान्  स्वधा नमस्तर्पयामि ||

मधु वाता ऋतायते | मधु क्षरन्ति सिन्धवः | 
माध्वीर्न: सन्त्वोषधीः ||

 (Gotra name कौशिक) गोत्रान् श्री (GreatGrandFather's Name वेन्कटेश्वर ) शर्मणः   
आदित्यरूपान् प्रपितामहान् स्वधा नमस्तर्पयामि ||
मधु नक्तमुतोषसि | मधुमत् पार्थिवं रजः | 
मधु द्यौरस्तु नः पिता ||

(Gotra name कौशिक) गोत्रान् श्री (GreatGrandFather's Name वेन्कटेश्वर ) शर्मणः   
आदित्यरूपान् प्रपितामहान् स्वधा नमस्तर्पयामि ||
मधुमान्नो वनस्पतिः | मधु मं अस्तु सूर्यः | 
माध्वीर्गावो भवन्तु नः ||  
(Gotra name कौशिक) गोत्रान् श्री (GreatGrandFather's Name वेन्कटेश्वर ) शर्मणः   
आदित्यरूपान् प्रपितामहान् स्वधा नमस्तर्पयामि ||

Here.. Mother's Name is to be used and if these are not known, 
one may use the names given in brackets

father's mother
(Gotra name कौशिक) गोत्रान् (Name सीता) दाः   
वसुरूप: मातृ: स्वधा नमस्तर्पयामि || 3 times

grandfather's mother
(Gotra name कौशिक) गोत्रान् (Name लक्ष्मी) दाः  
रुद्ररूपा : पितामहीः  स्वधा नमस्तर्पयामि || 3 times

great-grandfather's mother
(Gotra name कौशिक) गोत्रान् (Name रुक्मिणी) दाः  
आदित्यरूपा : प्रपितामहीः  स्वधा नमस्तर्पयामि || 3 times 

========================================================================
मातामह वर्गः 

(Gotra name कौशिक) गोत्रान् श्री (Father's Name कृष्ण) शर्मणः   
वसुरूपान् मातामहान्  स्वधा नमस्तर्पयामि ||  3 times

Gotra name कौशिक) गोत्रान् श्री (GrandFather's Name नारायण) शर्मणः   
रुद्ररूपान् मातुः पितामहान्  स्वधा नमस्तर्पयामि ||  3 times

Gotra name कौशिक) गोत्रान् श्री (GreatGrandFather's Name वेन्कटेश्वर) शर्मणः   
आदित्यरूपान् मातुः प्रपितामहान्  स्वधा नमस्तर्पयामि ||  3 times


(Gotra name कौशिक) गोत्रान् (Name गौरी) दाः   
वसुरूपा : मातामहीः स्वधा नमस्तर्पयामि ||   3 times

(Gotra name कौशिक) गोत्रान् (Name पार्वती) दाः  
रुद्ररूपा : मातुः -पितामहीः  स्वधा नमस्तर्पयामि ||   3 times

(Gotra name कौशिक) गोत्रान् (Name मीनाक्षी) दाः  
आदित्यरूपा : मातुः -प्रपितामहीः  स्वधा नमस्तर्पयामि ||   3 times

 ऊर्जं वहन्तीर-अमृतं घृतं पयः कीलालं परिस्त्रुतं स्वधास्थ् तर्पयत् मे पितृन् |
तृप्यत,तृप्यत,तृप्यत ||

**उपवीती |
देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च | 
नमः स्वधायै स्वाहायैनित्यमेव नमो नमः ||
(प्रदक्षिणं कृत्य ) || 
अभिवादये नमस्कारः ||

(प्राचीनावीती)
आयात पितरः गम्भीरैः पथिभिः पूर्व्यैः | 
प्रजामस्मभ्यं ददतो रयिं च दीर्घायुत्वं च शतशारदं च || 
अस्मात् कूर्चात् वर्गद्वय-पितृन् यथास्थानं प्रतिष्ठापयामि ||

(पवित्रं कर्णे निधाय | उपवीती |  आचम्य | पवित्रं धृत्वा |  प्राचीनावीती )
येषां न माता न पिता न मित्र-ज्ञाति-बान्धवाः | 
ते सर्वे तृप्ति-मायान्तु मयोत्सृष्ठैः कुशोदकैः ||
इति कूर्चं विस्त्रस्य कुशोदकं निनयेत् 
पवित्रं विसृज्य |   उपवीती|- आचमेत् ||
ब्रह्मयज्ञं*** कुर्यात् .....
==================================
Seasons ....  ऋतु 
वसन्त .... mid April - mid June
ग्रीष्म        mid June  - mid August
वर्षा          mid August  - mid October
शरद्         mid October  - mid December
हेमन्त      mid December - mid February
शिशिर      mid February  - mid April

Weekdays 
भानुवासर    Sunday
इन्दुवासर     Monday
भौमवासर     Tuesday
सौम्यवासर    Wednesday
गुरुवासर        Thursday
भृगुवासर       Friday
स्थिरवासर     Saturday






Saturday, April 14, 2018

Brahma Yagya.... ब्रह्मयज्ञ:

ब्रह्मयज्ञ: 
आचम्य
अच्युताय नमः । अनन्ताय नमः । गोविन्दाय नमः । 
केशवा  । नारायणा । माधवा  । गोविन्दा  । विष्णु । मधुसूदना  । 
त्रिविक्रमा  । वामना  । श्रीधरा  । ऋषिकेशा  । पद्मनाभा  । दामोदरा  ||

गणपति-ध्यानम् 
शुक्लां बरधरं विष्णुं शशिवर्णं चतुर्भुजं । प्रसन्नवदनं ध्यायेत सर्वविघ्नोप शान्तये ।।

प्राणायम्य 
ॐ भू:।  ॐ भुव: ।  ॐ सुव:।  ॐ मह:। ॐ जन:।  ॐ तप:। ॐ सत्यं । 
ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो न: प्रचोदयात् |
ॐ आपोज्योतिरसोमृतं ब्रह्म भूर्भुवस्वरोम् ||

संकल्पं 
ममोपात्त-समस्त दुरित-अक्षय-द्वारा   श्री परमेश्वर-प्रीत्यर्थं,
ब्रह्मयज्ञं करिष्ये |

ब्रह्मयज्ञेन यक्ष्ये ||

विद्युदसि विद्यमे पाप्मान-मृतात् सत्यमुपैमि ।
(हस्तावणिज्य । त्रिराचमेत । द्विः परिमृज्य । सकृदुपस्पृश्य ।
शिरश्चक्षुषी नासिके श्रोत्रे हृदयमालभ्य )||

ॐ भू:, तत्सवितुर्वरेण्यं |
 ॐ भुव:,  भर्गो देवस्य धीमहि ।
ॐ सुव:,धियो यो न: प्रचोदयात् |
ॐ भू:, तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।
ॐ भुव:, धियो यो न: प्रचोदयात् |
ॐ सुव:, तत्सवितुर्वरेण्यं,  भर्गो देवस्य धीमहि, धियो यो न: प्रचोदयात् |

हरिः ॐ | अग्निमीळे पुरोहितं, यज्ञस्य देवमृत्विजम् |
होतारं रत्न-धातमम् || हरिः ॐ |

 हरिः ॐ | ईषे त्वोर्जे त्वा वायवस्थो पायवस्थ देवोवस्सविता
प्रार्पयतु श्रेष्टतमाय कर्मणे || हरिः ॐ |

हरिः ॐ | अग्न आयाहि वीतये गृणानो हव्यदातये |
नि होता सत्सि बर्हिषि | हरिः ॐ |

हरिः ॐ | शन्नो देवीरभिष्टय आपो भवन्तु पीतये |
शं योरभिस्त्रवन्तुनः || हरिः ॐ |

ॐ  भूर्भुवस्वः | सत्यं तपः श्रद्धायाम् जुहोमि ||

ॐ नमो ब्रह्मणे नमो अस्त्वग्न्ये नमः पृथिव्यै नम ओषधीभ्यः |
नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि | (एवं त्रिः )||

वृष्टिरसि वृश्चमे पाप्मानं ऋतात सत्यमुपागाम ||

(हस्तावनिज्य) | देवर्षि-पितृ-तर्पणं करिष्ये ||
ब्रह्मादयो ये देवास्तान देवाँस्तर्पयामि |
सर्वान देवानस्तर्पयामि |
 सर्वदेवतागणांस्तर्पयामि |
 सर्वदेवपत्निस्तर्पयामि |
  सर्वदेवगणपत्निस्तर्पयामि ||

(निवीती ) कृष्णद्वैपायनादयो ये ऋषयस्तान ऋषींस्तर्पयामी |
सर्वान् ऋषींस्तर्पयामी |
 सर्वर्षिगणांस्तर्पयामि |
सर्वर्षिपत्नीस्तर्पयामि |
 सर्वर्षिगणपत्नीस्तर्पयामि ||

प्रजापतिं काण्डऋषिं तर्पयामि |
सोमं काण्डऋषिं तर्पयामि |
अग्निं काण्डऋषिं तर्पयामि |
विश्वान् देवान काण्डऋषिं तर्पयामि |

साँहितिर्देवता  उपनिषदस्तर्पयामि |
याज्ञिकीर्देवता उपनिषदस्तर्पयामि |
वारुणिर्देवता उपनिषदस्तर्पयामि |
हव्यवाहं तर्पयामि |
 विश्वान् देवान काण्डऋषिं तर्पयामि ||

ब्रह्माणमस्वयम्भुवम् तर्पयामि |

विश्वान् देवान काण्डऋषिं तर्पयामि |
अरुणान् काण्डऋषिं तर्पयामि |
सदसस्पतिम् तर्पयामि |
ऋग्वेदं तर्पयामि |
यजुर्वेदं तर्पयामि |
सामवेदं तर्पयामि |
अथर्ववेदं तर्पयामि |
इतिहासपुराणम् तर्पयामि |
कल्पम् तर्पयामि |

(प्राचीनावीती) सोमः पितृमान्
यमो अंगीरस्वान्
अग्निकव्यवाहनादयो
ये पितरस्तान्  पितृंस्तर्पयामि |
सर्वान्  पितृंस्तर्पयामि |
सर्व पितृगणास्तर्पयामि |
सर्व  पितृं-पत्नी-स्तर्पयामि |
सर्व पितृगण-पत्नी-स्तर्पयामि |

ऊर्जं वहन्तीरमृतं घृतं पयः कीलालं परिश्रुतं स्वधास्थ तर्पयत् में पितृन् ||
तृप्यत,  तृप्यत,  तृप्यत ||
उपवीती | आचमेत || 

Wednesday, July 22, 2015

SriVidya Panchadashakshari ...श्रीविद्या-पञ्चदशाक्षरी (कादिविद्या)

Initiation from a Guru is a MUST without which there may be no results at all.
These set of mantras are made-up of Bija-aksharas (seed letters) and extremely powerful.
Incorrect pronunciation could lead to disastrous consequences .... hence the need for a competent Guru.
For more on this .... you may like to read books on Siva & Shakti by John Woodroffe

Importance of this Mantra is highlighted in Soundarya Lahari sloka #32
 

|| श्रीविद्या-पञ्चदशाक्षरी ||
(कादिविद्या)
अस्य श्रीविद्या-पञ्चदशाक्षरी - महामन्त्रस्य |
आनन्दभैरव ऋषि:|  
गायत्री  छन्द:|   
पञ्चदशाक्षर्यधिष्ठात्री-ललितामहात्रिपुरसुन्दरी देवता
  कएईलह्रीं-बीजं | सकलह्रीं-शक्ति:| हसकहलह्रीं-कीलकम्
श्रीललितामहात्रिपुरसुन्दरी -प्रसाद-सिद्धयर्थे जपे विनियोग:||
  
करन्यास:
 कएईलह्रीं अंगुष्ठाभ्यां नमः ।  हसकहलह्रीं तर्जनीभ्यां नमः ।
सकलह्रीं मध्यमाभ्यां नमः । 
कएईलह्रीं अनामिकाभ्यां नमः । हसकहलह्रीं कनिष्ठिकाभ्यां नमः । 
सकलह्रीं करतल-करपृष्ठाभ्यां नमः |
हृदयादि न्यास:
कएईलह्रीं  हृदयाय नमः । हसकहलह्रीं शिरसे स्वाहा ।
सकलह्रीं शिखायै वषट् । 
कएईलह्रीं कवचाय हुं । हसकहलह्रीं नेत्रत्रयाय वौषट् ।
सकलह्रीं अस्त्राय फट् |

भूर्भुवस्वरोमिति दिग्बंध्:|| ध्यानम् ||
अरूणाम् करुणातरंगीताक्षीं धृतपाशांकुश-पुष्पबाणचापाम्  । 
अणिमादिभि-रावृताम् मयूखै-रहमित्येव विभावये भवानीम् ॥

लं पृथिव्यात्मिकायै गन्धं समर्पयामि 
हं आकाशात्मिकायै पुष्पैः पूजयामि 
यं वाय्वात्मिकायै धूपमाघ्रापयामि 
रं अग्न्यात्मिकायै दीपं दर्शयामि 
वं अमृतात्मिकायै अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मिकायै सर्वोपचार पूजां समर्पयामि 
मंत्र:||

कएईलह्रीं । हसकहलह्रीं । सकलह्रीं || 
...................... 
Important :  when chanting  कएईलह्रीं
pause slightly after कए because it is only then we can chant ईलह्रीं correctly 
please note it is the long  
is ascribed to इच्छा and to  ईशित्व 
………………………………… 
भूर्भुवस्वरोमिति दिग्विमोक्: || ध्यानम् ||
अरूणाम् करुणातरंगीताक्षीं धृतपाशांकुश-पुष्पबाणचापाम्  ।  
अणिमादिभि-रावृताम् मयूखै-रहमित्येव विभावये भवानीम् ॥ 
लं-इत्यादि पंच-पूजा || 
लं पृथिव्यात्मिकायै गन्धं समर्पयामि 
हं आकाशात्मिकायै पुष्पैः पूजयामि 
यं वाय्वात्मिकायै धूपमाघ्रापयामि 
रं अग्न्यात्मिकायै दीपं दर्शयामि 
वं अमृतात्मिकायै अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मिकायै सर्वोपचार पूजां समर्पयामि
समर्पणम् || 
 गुह्याति-गुह्य-गोप्त्री-त्वं
गृहाणास्मितकृतम् जपं
सिद्धिर्भवतु मे देवी
त्वत्प्रसादान्मयि स्थिरा ||
.....

Sri SowbhagyaVidya Panchadashakshari ....श्री सौभाग्यविद्या पञ्चदशाक्षरी

Initiation from a Guru is a MUST without which there may be no results at all.
These set of mantras are made-up of Bija-aksharas (seed letters) and extremely powerful.
Incorrect pronunciation could lead to disastrous consequences .... hence the need for a competent Guru.
For more on this .... you may like to read books on Siva & Shakti by John Woodroffe

Importance of this Mantra is highlighted in Soundarya Lahari sloka #33

|| श्री सौभाग्यविद्या-पञ्चदशाक्षरी ||

अस्य श्रीसौभाग्यविद्या-पञ्चदशाक्षरी - महामन्त्रस्य |
आनन्दभैरव ऋषि:|  
गायत्री  छन्द:|   
सौभाग्यविद्या-पञ्चदशाक्षर्यधिष्ठात्री-ललितामहात्रिपुरसुन्दरी परा-भट्टारिका  देवता
ऐं  कएईलह्रीं-बीजं | सौ: सकलह्रीं-शक्ति:| क्लीं हसकहलह्रीं-कीलकम्
श्रीललितामहात्रिपुरसुन्दरी -प्रसाद-सिद्धयर्थे जपे विनियोग:||
  
करन्यास:
ऐं  कएईलह्रीं अंगुष्ठाभ्यां नमः ।  क्लीं हसकहलह्रीं तर्जनीभ्यां नमः ।
सौ: सकलह्रीं मध्यमाभ्यां नमः । 
ऐं  कएईलह्रीं अनामिकाभ्यां नमः । क्लीं हसकहलह्रीं कनिष्ठिकाभ्यां नमः । 
सौ: सकलह्रीं करतल-करपृष्ठाभ्यां नमः |
हृदयादि न्यास:
ऐं  कएईलह्रीं  हृदयाय नमः । क्लीं हसकहलह्रीं शिरसे स्वाहा ।
सौ: सकलह्रीं शिखायै वषट् । 
ऐं  कएईलह्रीं कवचाय हुं । क्लीं हसकहलह्रीं नेत्रत्रयाय वौषट् ।
सौ: सकलह्रीं अस्त्राय फट् |

भूर्भुवस्वरोमिति दिग्बंध्:|| ध्यानम् ||
अरूणाम् करुणातरंगीताक्षीं धृतपाशांकुश-पुष्पबाणचापाम्  । 
अणिमादिभि-रावृताम् मयूखै-रहमित्येव विभावये भवानीम् ॥

लं पृथिव्यात्मिकायै गन्धं समर्पयामि 
हं आकाशात्मिकायै पुष्पैः पूजयामि 
यं वाय्वात्मिकायै धूपमाघ्रापयामि 
रं अग्न्यात्मिकायै दीपं दर्शयामि 
वं अमृतात्मिकायै अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मिकायै सर्वोपचार पूजां समर्पयामि 
मंत्र:||

ॐ ऐं ह्रीं श्रीं । ऐं कएईलह्रीं ।   क्लीं हसकहलह्रीं ।
 सौ: सकलह्रीं || 
...................... 
Important :  when chanting ऐं कएईलह्रीं
pause after ऐं कए because it is only then we can chant ईलह्रीं correctly 
please note it is the long  
is ascribed to इच्छा and to  ईशित्व 
………………………………… 
भूर्भुवस्वरोमिति दिग्विमोक्: || ध्यानम् ||
अरूणाम् करुणातरंगीताक्षीं धृतपाशांकुश-पुष्पबाणचापाम्  ।  
अणिमादिभि-रावृताम् मयूखै-रहमित्येव विभावये भवानीम् ॥ 
लं-इत्यादि पंच-पूजा || 
लं पृथिव्यात्मिकायै गन्धं समर्पयामि 
हं आकाशात्मिकायै पुष्पैः पूजयामि 
यं वाय्वात्मिकायै धूपमाघ्रापयामि 
रं अग्न्यात्मिकायै दीपं दर्शयामि 
वं अमृतात्मिकायै अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मिकायै सर्वोपचार पूजां समर्पयामि
समर्पणम् || 
 गुह्याति-गुह्य-गोप्त्री-त्वं
गृहाणास्मितकृतम् जपं
सिद्धिर्भवतु मे देवी
त्वत्प्रसादान्मयि स्थिरा ||
.....