Wednesday, July 22, 2015

SriVidya Panchadashakshari ...श्रीविद्या-पञ्चदशाक्षरी (कादिविद्या)

Initiation from a Guru is a MUST without which there may be no results at all.
These set of mantras are made-up of Bija-aksharas (seed letters) and extremely powerful.
Incorrect pronunciation could lead to disastrous consequences .... hence the need for a competent Guru.
For more on this .... you may like to read books on Siva & Shakti by John Woodroffe

Importance of this Mantra is highlighted in Soundarya Lahari sloka #32
 

|| श्रीविद्या-पञ्चदशाक्षरी ||
(कादिविद्या)
अस्य श्रीविद्या-पञ्चदशाक्षरी - महामन्त्रस्य |
आनन्दभैरव ऋषि:|  
गायत्री  छन्द:|   
पञ्चदशाक्षर्यधिष्ठात्री-ललितामहात्रिपुरसुन्दरी देवता
  कएईलह्रीं-बीजं | सकलह्रीं-शक्ति:| हसकहलह्रीं-कीलकम्
श्रीललितामहात्रिपुरसुन्दरी -प्रसाद-सिद्धयर्थे जपे विनियोग:||
  
करन्यास:
 कएईलह्रीं अंगुष्ठाभ्यां नमः ।  हसकहलह्रीं तर्जनीभ्यां नमः ।
सकलह्रीं मध्यमाभ्यां नमः । 
कएईलह्रीं अनामिकाभ्यां नमः । हसकहलह्रीं कनिष्ठिकाभ्यां नमः । 
सकलह्रीं करतल-करपृष्ठाभ्यां नमः |
हृदयादि न्यास:
कएईलह्रीं  हृदयाय नमः । हसकहलह्रीं शिरसे स्वाहा ।
सकलह्रीं शिखायै वषट् । 
कएईलह्रीं कवचाय हुं । हसकहलह्रीं नेत्रत्रयाय वौषट् ।
सकलह्रीं अस्त्राय फट् |

भूर्भुवस्वरोमिति दिग्बंध्:|| ध्यानम् ||
अरूणाम् करुणातरंगीताक्षीं धृतपाशांकुश-पुष्पबाणचापाम्  । 
अणिमादिभि-रावृताम् मयूखै-रहमित्येव विभावये भवानीम् ॥

लं पृथिव्यात्मिकायै गन्धं समर्पयामि 
हं आकाशात्मिकायै पुष्पैः पूजयामि 
यं वाय्वात्मिकायै धूपमाघ्रापयामि 
रं अग्न्यात्मिकायै दीपं दर्शयामि 
वं अमृतात्मिकायै अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मिकायै सर्वोपचार पूजां समर्पयामि 
मंत्र:||

कएईलह्रीं । हसकहलह्रीं । सकलह्रीं || 
...................... 
Important :  when chanting  कएईलह्रीं
pause slightly after कए because it is only then we can chant ईलह्रीं correctly 
please note it is the long  
is ascribed to इच्छा and to  ईशित्व 
………………………………… 
भूर्भुवस्वरोमिति दिग्विमोक्: || ध्यानम् ||
अरूणाम् करुणातरंगीताक्षीं धृतपाशांकुश-पुष्पबाणचापाम्  ।  
अणिमादिभि-रावृताम् मयूखै-रहमित्येव विभावये भवानीम् ॥ 
लं-इत्यादि पंच-पूजा || 
लं पृथिव्यात्मिकायै गन्धं समर्पयामि 
हं आकाशात्मिकायै पुष्पैः पूजयामि 
यं वाय्वात्मिकायै धूपमाघ्रापयामि 
रं अग्न्यात्मिकायै दीपं दर्शयामि 
वं अमृतात्मिकायै अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मिकायै सर्वोपचार पूजां समर्पयामि
समर्पणम् || 
 गुह्याति-गुह्य-गोप्त्री-त्वं
गृहाणास्मितकृतम् जपं
सिद्धिर्भवतु मे देवी
त्वत्प्रसादान्मयि स्थिरा ||
.....

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.